त्यागिता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यागिता¦ f. (-ता) Liberality, generosity. E. त्यागिन्, and तल् affix; also with त्व affix, त्यागित्वम् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यागिता/ त्या f. liberality Hit. i.

"https://sa.wiktionary.org/w/index.php?title=त्यागिता&oldid=500065" इत्यस्माद् प्रतिप्राप्तम्