त्यागिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यागी, [न्] त्रि, (त्यजतीति । त्यज् + “सम्पृ- चानुरुधाङ्यमेति ।” ३ । २ । १४२ । इति घिनुण् ।) दाता । (यथा, पञ्चतन्त्रे । ३ । २५९ । “त्यागिनि शूरे विदुषि च संसर्गरुचिर्जनो गुणी भवति ॥”) शूरः । इति मेदिनी । ने, ७१ ॥ वर्ज्जनशीलः । यथा, -- “यस्तु कर्म्मफलत्यागी स त्यागीत्यभिधीयते ॥” इति भगवद्गीता । १८ । ११ । कर्म्मफलत्यागवान् । यथा, -- “न द्वेष्ट्यकुशलं कर्म्म कुशलेनानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः ॥ न हि देहभृता शक्यं त्यक्तुं कर्म्माण्यशेषतः । यस्तु कर्म्मफलत्यागी स त्यागीत्यभिधीयते ॥” इति श्रीभगवद्गीतायां १८ । १०-११ ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यागिन्¦ त्रि॰ त्यज--घिणुन्।

१ दातरि,

२ शूरे,

३ वर्ज्जन-शीले,

३ कर्मफलत्यागिनि च
“न द्वेष्ट्यकुशलंकर्म कुशलेनानुषज्जते। त्यागी सत्त्वसमाविष्टो मेधावीच्छिन्नसंशयः। न हि देहभृता शक्यं त्यक्तुं कर्माण्य-शेषतः। यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते” गीता
“आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यागिन्¦ mfn. (-गी-गिनी-गि) Who or what leaves, gives, excepts, &c. m. (-गी)
1. A giver, a donor.
2. A hero.
3. An abandoner, a deserter, but chiefly applied to the religious ascetic, or him who abandons terrestrial objects, thoughts, passions, &c. E. त्याग as above, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यागिन् [tyāgin], a.

Leaving, abandoning, giving up &c.

Giving away, a donor.

Heroic, brave.

Liberal.

Sacrificing.

One who does not look to any reward or result from the performance of ceremonial rites; यस्तु कर्मफलत्यागी स त्यागीत्यमभिधीयते Bg.18.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्यागिन् mfn. ( Pa1n2. 3-2 , 142 )= त्याजकMn. iii , 245 (with gen. ) Ya1jn5. and S3ak. v , 28 ( ifc. )

त्यागिन् mfn. giving up , resigning( ifc. ) Bhag. xviii , 11

त्यागिन् mfn. one who has resigned (as an ascetic who abandons worldly objects) MBh. iii , 77

त्यागिन् mfn. sacrificing , giving up (life , आत्मनः) Mn. 89

त्यागिन् mfn. liberal , (m.) donor R. vi Pan5cat. Katha1s.

त्यागिन् m. a hero L.

"https://sa.wiktionary.org/w/index.php?title=त्यागिन्&oldid=409187" इत्यस्माद् प्रतिप्राप्तम्