त्याजन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याजनम् [tyājanam], Abandoning worldly attachment; गुणदोष- विधानेन सङ्गानां त्याजनेच्छया Bhāg.11.2.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्याजन n. abandoning (worldly attachments , सङ्गानाम्) BhP. xi , 20 , 26.

"https://sa.wiktionary.org/w/index.php?title=त्याजन&oldid=409203" इत्यस्माद् प्रतिप्राप्तम्