त्रङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रङ्गः, पुं स्त्री, (त्रङ्गति शोभादिकं गच्छतीति । त्रङ्ग + अच् ।) पुरविशेषः । इति त्रिकाण्ड- शेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रङ्ग¦ पुंस्त्री त्रगि--अच्। पुरभेदे हरिश्चन्द्रपुरे सौभे उद्गङ्गेप्रतिमार्गके त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रङ्ग¦ mn. (-ङ्गः-ङ्गा) The city of HARISCHANDRA, suspended, it is supposed in the air. E. त्रगि to go, affix अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रङ्ग mf. a kind of town or N. of a town L.

त्रङ्ग mf. See. द्र्, उद्र्, कुद्र्.

"https://sa.wiktionary.org/w/index.php?title=त्रङ्ग&oldid=409268" इत्यस्माद् प्रतिप्राप्तम्