त्रपा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपा, स्त्री पुं, (त्रप्यते इति । त्रप + “षिद्भिदा- दिभ्योऽङ् ।” ३ । ३ । १०४ । इत्यङ् । तत- ष्टाप् ।) लज्जा । इत्यमरः । १ । ७ । २३ ॥ (यथा, रत्नावल्याम् । “नीचं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा- मन्तः कञ्चकिकञ्चुकस्य विशति त्रासादयं वामनः ॥” त्रपते अनया अस्याः वा । करणे अपादाने वा अङ् ।) कुलटा । इति मेदिनी । पे, ७ ॥ कुलम् । कीर्त्तिः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपा स्त्री।

लज्जा

समानार्थक:मन्दाक्ष,ह्री,त्रपा,व्रीडा,लज्जा

1।7।23।2।3

रीढावमाननावज्ञावहेलनमसूर्क्षणम्. मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सापत्रपान्यतः॥

वैशिष्ट्य : लज्जाशीलः

 : पित्रादेः_पुरतः_जातलज्जा

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपा¦ स्त्री त्रप--भावे अङ्।

१ लज्जायाम् अमरः। कर्त्तरिअच्।

२ सलज्जे त्रि॰।

३ कुलटायां स्त्री मेदि॰।

४ कुले

५ कीर्त्तौ च शब्दच॰। [Page3358-b+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपा [trapā], [त्रप्-भावे अङ्]

Bashfulness, modesty; मन्दत्रपाभर Gīt.12.

Shame (in a good or bad sense).

A libidinous or unchaste woman.

Family, race.

Fame, celebrity. -Comp. -निरस्त, हीन a. shameless, impudent. -रण्डा a harlot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपा f. ( Pa1n2. 3-3 , 104 ) perplexity , bashfulness , shame MBh. ii BhP. Ratna7v. etc. :( ifc. f( आ). Sa1h. )

त्रपा f. an unchaste woman L.

त्रपा f. family L.

त्रपा f. fame L.

"https://sa.wiktionary.org/w/index.php?title=त्रपा&oldid=409308" इत्यस्माद् प्रतिप्राप्तम्