त्रपारण्डा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपारण्डा, स्त्री, (त्रपायां रण्डेव । लज्जाहीन- त्वादेव तथात्वम् ।) वेश्या । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपारण्डा¦ स्त्री त्रपायां रण्डा। लज्जाहीनायां वेश्यायांजटा॰ शब्दक॰ बस्तुतः त्रपारण्डेति नामद्वयं मेदिनौत्रपाशब्दस्य वेश्यार्थकत्वोक्तेः रण्डाशब्दस्य च तदर्थप्रसि-द्धेस्तत्समानार्थकत्वौचित्यात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपारण्डा¦ f. (-ण्डा) A whore, a harlot. E. त्रपा shame, लडि to affect, affixes अच् and टाप्, and ल changed to र |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपारण्डा/ त्रपा--रण्डा f. a harlot L.

"https://sa.wiktionary.org/w/index.php?title=त्रपारण्डा&oldid=409331" इत्यस्माद् प्रतिप्राप्तम्