त्रपिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपिष्ठः, त्रि, (अयमेषामतिशयेन तृप्रः । तृप्र + “अतिशायने तमबिष्ठनौ ।” ५ । ३ । ५५ । इति इष्ठन् । “प्रियस्थिरेति ।” ६ । ४ । १५७ । इति तृप्रस्य त्रप्-आदेशः ।) अतिलज्जितः । इति मुग्धबोधम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपिष्ठ¦ त्रि॰ अतिशयेन तृप्रः अतिशायने इष्ठन् प्रियादि॰त्रपादेशः। तृप्रतरे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपिष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं)
1. Highly satisfied.
2. Very much ashamed. E. तृप् to please, or त्रपा shame, and इष्ठन् affix, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपिष्ठ [trapiṣṭha], a. (superl. of तृप्र) Highly satisfied.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपिष्ठ mfn. Superl. fr. तृप्रPa1n2. 6-4 , 157.

"https://sa.wiktionary.org/w/index.php?title=त्रपिष्ठ&oldid=409346" इत्यस्माद् प्रतिप्राप्तम्