त्रपुटी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपुटी, स्त्री, सूक्ष्मैला । इति रत्नमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपुटी¦ स्त्री त्रप--बा॰--उटक् गौरा॰ ङीष्। सूक्ष्मैलायाम्। रत्नमाला।

"https://sa.wiktionary.org/w/index.php?title=त्रपुटी&oldid=409368" इत्यस्माद् प्रतिप्राप्तम्