त्रपुष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपुषम्, क्ली, (त्रप + बाहुलकादुषः ।) रङ्गम् । इति भरतकृतद्विरूपकोषः ॥ त्रपुषीफलम् । शसा इति भाषा । तत्पर्य्यायः । कण्टकिफलम् २ सुधावासम् ३ सुशीतलम् ४ । तल्लघुफल- गुणाः । नीलत्वम् । बलतृड्भ्रमदाहपित्तरक्त- पित्तनाशित्वम् । स्वादुत्वम् । शीतत्वञ्च । तत्पक्व- फलगुणाः । अस्लत्वम् । उष्णत्वम् । पित्तलत्वम् । कफवातनाशित्वञ्च । तद्बृहत्फलगुणाः । मूत्र- लत्वम् । शीतत्वम् । रूक्षत्वम् । पित्तास्रकृच्छ्र- नाशित्वञ्च । इति भावप्रकाशः ॥ अस्य सामान्य- गुणाः । स्वादुत्वम् । गुरुत्वम् । विष्टम्भित्वम् । शीतलत्वम् । मुखप्रियत्वम् । रूक्षत्वम् । अति- मूत्रलत्वञ्च । इति राजवल्लभः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपुष(स)¦ न॰ त्रपुस्याः (ष्याः) फलम् अण् फले तस्य लुप्। त्रपु-षी(सी)फले।
“त्रपुसं(षं) लघु नीलञ्च नवं तृट्क्लमदाह-जित्। स्वादु पित्तापहं शीतं रक्तपित्तहरं परम्। तत्-पक्वमम्लमुष्णं स्यात् पित्तलं कफवातनुत्। तद्वृहन्मूत्रलंशीतं रूक्षं पित्तास्रकृच्छ्रजित्” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपुष¦ nf. (-षं-षी) A cucumber. n. (-षं) Tin. E. त्रप् to be ashamed, &c. उसस् affix, fem. ङीष्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपुष m. N. of a merchant Lalit. xxiv

त्रपुष n. tin L. Sch.

त्रपुष n. See. पुस.

"https://sa.wiktionary.org/w/index.php?title=त्रपुष&oldid=409386" इत्यस्माद् प्रतिप्राप्तम्