त्रपुस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपुसम्, क्ली, (त्रपते वह्नियोगेन लज्जते इव । त्रप + बाहुलकात् उसः ।) रङ्गम् । इति राज- निर्घण्टः ॥ कर्कटी । अस्य गुणा यथा, -- “बालं सुनीलं त्रपुसं तेषां पित्तहरं स्मृतम् । तत् पाण्डुकफकृज्जीर्णमस्लं वातकफापहम् ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपु(ष)स¦ न॰ त्रप--बा॰ उस(ष)

१ रङ्गे द्विरूपकोषः। गौरा॰ङीष्

२ माहेन्द्रवारुण्यां कर्कटीभेदे (ससा) लताभेदे। सा च षीतपीष्पा काण्ण्डालुः बहुफला तुन्दिलफलाकण्टकफला सुधावासा च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपुस n. id. L.

त्रपुस n. the fruit of सी(also पुषL. ) Kaus3. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=त्रपुस&oldid=409390" इत्यस्माद् प्रतिप्राप्तम्