त्रपुसी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपुसी, स्त्री, (त्रपुस + गौरादित्वात् ङीष् ।) महेन्द्रवारुणी । कर्क्कठी । लताविशेषः । शसा इति क्षीरा इति च भाषा । तत्पर्य्यायः । पीतपुष्पा २ काण्डालुः ३ त्रपुकर्क्कटी ४ बहु- फला ५ कोषफला ६ तुन्दिलफला ७ कण्टकी- लता ८ सुधावासा ९ । अस्याः फलस्य गुणाः । रुच्यत्वम् । मधुरत्वम् । शिशिरत्वम् । गुरुत्वम् । भ्रमपित्तविदाहार्त्तिवान्तिनाशित्वम् । बहुमूत्र- दत्वञ्च । काण्डालुरित्यत्र कण्टालुरपि पाठः । इति राजनिर्घण्टः ॥ (अस्या व्यवहारो यथा, सुश्रुते उत्तरतन्त्रे ४५ अध्याये । “त्रपुसीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना । पिबेदक्षसमं कल्कं यष्टीमधुकमेव वा ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रपुसी f. coloquintida (and other cucumbers L. ) , vi , 47.

"https://sa.wiktionary.org/w/index.php?title=त्रपुसी&oldid=409394" इत्यस्माद् प्रतिप्राप्तम्