त्रप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रप् [trap], 1 Ā (त्रपते, त्रपित) To be ashamed or abashed, be embarrassed; त्रपन्ते तीर्थानि त्वरितमिह यस्योध्दृतिविधौ G. L. 28; वर्णयन्तस्त्रपामहे Rāj. T.3.94. -With अप to turn away or retire through shame; तस्माद्बलैरपत्रेपे Bk.14.84; येनापत्रपति साधुरसाधुस्तेन तुष्यति Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रप् cl.1. पते( pf. त्रेपेPa1n2. 6-4 , 122 )to become perplexed , be ashamed Ra1jat. iii , 94 : Caus. त्रपयति, or त्राप्id. Dha1tup. ; त्रप्, to make perplexed or ashamed , S3a1ntis3. iv , 15 ; See. अप-, व्य्-अप-; तृपलand तृप्र(?).

"https://sa.wiktionary.org/w/index.php?title=त्रप्&oldid=409402" इत्यस्माद् प्रतिप्राप्तम्