त्रप्सा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रप्सा¦ स्त्री घनीभूतश्लेष्मादौ।
“कृमिकीटपदक्षेपैर्दूषिता यत्रमेदिनी। त्रप्सया कर्षणैः क्षिप्ता वान्बैर्वा दुष्टतां व्रजेत्। नखदण्डतनूजत्वक्तुषपांशुरजोमलैः। भष्मपङ्कत्रणैर्वापिप्रच्छन्ना मलिना भवेत्”
“त्रप्सा घनीभूतश्लेष्म दि” शु॰ त॰।

"https://sa.wiktionary.org/w/index.php?title=त्रप्सा&oldid=409405" इत्यस्माद् प्रतिप्राप्तम्