त्रप्स्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रप्स्यम्, क्ली, (द्रप्स्यं निपातनात् दस्य तः ।) द्रप्स्यम् । घनेतरदधि । इत्यमरटीकायां भरत- धृतविद्याविनोदः ॥ पातला दै इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रप्स्य¦ न॰ घनेतरदधनि अमरटीकायां विद्याविनोदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रप्स्य¦ n. (-प्स्यं) Thin or diluted curds. E. तृप् to be satisfied, deriv. irr.; also without the final य त्रप्स, n. (-प्सं) also द्रप्स्य and द्रप्सा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रप्स्यम् [trapsyam], Diluted curds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रप्स्य See. द्रप्स्य.

"https://sa.wiktionary.org/w/index.php?title=त्रप्स्य&oldid=409409" इत्यस्माद् प्रतिप्राप्तम्