त्रय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयम्, क्ली, (त्रयोऽवयवा यस्य । त्रि + “संख्याया अवयवे तयप् ।” ५ । २ । ४२ । इति तयप् । “द्बित्रिभ्यां तयस्यायज्वा ।” ५ । २ । ४३ । इति तयस्यायच् ।) त्र्यवयवम् । इति मुग्ध- बोधम् ॥ तिन इति भाषा ॥ (यथा, मनुः । २ । ७६ । “अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयात् निरदुहत् भूर्भुवःस्वरितीति च ॥”)

त्रयः, पुं, (तरतीति । तॄ + “तरतेर्ड्रिः ।” उणां ५ । ६६ । इति ड्रिः ।) त्रिसंख्या । तिन इति भाषा । त्रिशब्दस्य बहुवचनान्तरूपोऽयम् । अस्य स्त्रीलिङ्गक्लीवलिङ्गयो रूपे तिस्रः त्रीणि । इति व्याकरणम् ॥ तद्वाचकानि यथा, -- कालः १ अग्निः २ भुवनम् ३ गङ्गामार्गः ४ शिवचक्षुः ५ गुणः ६ ग्रीवारेखा ७ कालिदास- काव्यम् ८ वलिः ९ सन्ध्या १० पुरम् ११ पुष्क- रम् १२ रामः १३ विष्णुः १४ ज्वरपादः १५ । इति कविकल्पलता ॥ त्रिसंख्याविशिष्टे, त्रि । इत्यमरः ॥ “तिस्रोभार्य्या त्रिशालाश्च त्रयो भृत्याश्च बान्धवाः । ध्रुवं वेदविरुद्धाश्च न ह्येते मङ्गलप्रदाः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रय¦ न॰ स्त्री त्रयाणामवयवम् अयच्। त्रितये

१ त्रित्वसंख्यायाम्
“वेदत्रयं निरदुहत् भूर्भुवः स्वरितीति च” मनुः। स्त्रीत्वपक्षे ङीप्।
“व्याघोतिष्ट सभावेद्यामसौनरशिखित्रयी” माघः त्रयोऽवयवा अस्य अयच्।

२ त्रित्व-संख्यान्विते त्रि॰ स्त्रियां ङीप्।
“प्रत्यक्षमनुमानञ्चशास्त्रञ्च विविधागमम्। त्रयं सुविदितं कार्य्यं धर्म-[Page3359-a+ 38] शुद्धिमभीप्सताः” मनुः ङीषन्तः
“ऋग्यजुःसामरूपे

३ वेदत्रये त्रित्वसंख्यान्वितेषु ऋगादिवेदेषु अमरः
“एत-द्विदन्तोविद्वांसस्त्रयीनिष्कर्षमन्वहम्”
“त्रैविद्येभ्यस्तवींविद्याद्दण्डनीतिञ्च शाश्वतीम्” मनुः।
“ब्रह्माऽथ पुरुषोरुद्रस्त्रयमेतत् त्रयीमयम्। सर्गादावृङ्मयो ब्रह्मास्थितौ विष्णुर्यजुर्मयः। रुद्रः साममयोऽन्ताय तस्मात्तस्याशुचिर्ध्वनिः” मनुः।

४ पुरन्ध्र्यां

५ सुमतौ स्त्र्यी विश्वः

६ सोमराजीवृक्षे स्त्री शब्दच॰।

७ भवान्याम् दुर्गायाम्। यथा
“ऋग्यजुःसामभागेन साङ्गवेदगतापि या। त्रयीतिपट्यते लोके दृष्टा दृष्टार्थसाधिनीति” देवीपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रय¦ nf. (-यं-यी)
1. The third.
2. (In composition) Tree, as गुणत्रयं the three properties. E. त्रि, अयच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रय [traya], a. (-यी f.) Triple, threefold, treble, divided into three parts, of three kinds; त्रयी वै विद्या ऋचो यजूंपि सामानि Śat. Br.; Ms.1.23. -यम् A triad, a group or collection of three; अदेयमासीत्त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे R.3.16; लोकत्रयम् Bg.11.2,43; Ms.2.76.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रय mf( ई)n. (fr. त्रिPa1n2. 5-2 , 43 )triple , threefold , consisting of 3 , of 3 kinds RV. x , 45 , 2 AV. iv , 11 , 2 VS. etc. ( यी विद्या) , " the triple sacred science " , reciting hymns , performing sacrifices , and chanting([ RV. , YV. , and SV. ]) S3Br. AitBr. etc.

त्रय n. a triad (chiefly ifc. ) ChUp. Kat2hUp. Mn. etc.

त्रय n. = यी विद्याGaut. Mn. etc.

त्रय n. the Buddh. triad (Buddha , धर्म, and संघ) Hcar. viii

त्रय n. summit Ba1lar. i , 28

त्रय n. a woman whose husband and children are living L.

त्रय n. Venonia anthelminthica L.

त्रय n. सु-मतिL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--group of three: वर्ण loka, etc. वा. ९७. ३३.

"https://sa.wiktionary.org/w/index.php?title=त्रय&oldid=430388" इत्यस्माद् प्रतिप्राप्तम्