त्रयःपञ्चाशत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयःपञ्चाशत्¦ स्त्री त्र्यधिका पञ्चाशत् त्रिशब्दस्य त्रयआदेशः। (तिपान्न)

१ त्र्यधिकपञ्चाशत्संख्यायां

२ तत्संख्या-न्विते च बहुत्वेऽप्येकत्वम्। एवं त्रयोदशत्रयोविंशतित्रय-स्त्रिंशत् त्रयश्चत्वारिंशत् प्रभृतयः त्र्यधिकदशादिसंख्यायांतत्संख्ये ये च। इयांस्तु भैदेः अशीतिभिन्ने चत्वारिंश-दादौ वा त्रय आदेशः। तेन पक्षे त्रिचत्वारिंशादित्यादितत्रार्थे अशीतौ नेति त्र्यशीतिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयःपञ्चाशत्/ त्रयः--पञ्चाशत् ( त्रय्) f. ( Pa1n2. 6-2 , 35 and 3 , 49 ) 53 S3Br. xii , 3 , 5 , 12.

"https://sa.wiktionary.org/w/index.php?title=त्रयःपञ्चाशत्&oldid=409425" इत्यस्माद् प्रतिप्राप्तम्