त्रयस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयस् [trayas], (Nom. pl. m. of त्रि, entering into comp. with some numerals) Three. -Comp. -चत्वारिंश a. forty-third. -चत्वारिंशत् a. or f. forty-three. -त्रिंश a. thirty-third. -त्रिंशत् a. or f. thirtythree. ˚पतिः an epithet of (a) Indra, (b) प्रजापति. -दश a.

thirteenth.

having thirteen added; त्रयोदशं शतम् 'one hundred and thirteen', -दशन् a. (pl.) thirteen. -दशक a. consisting of thirteen. (-कम्) the number thirteen. -दशम a. thirteenth. -दशी the thirteenth day of a lunar fortnight. -नवतिः f. ninety-three. पञ्चाशत् f. fifty-three.-विंश a.

twenty-third.

consisting of twenty-three.-विंशतिः f. twenty-three. -षष्टिः f. sixty three. -सप्ततिःf. seventy-three.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयस् pl. of त्रि

त्रयस् in comp. with any decad except अशीतिand interchangeable with त्रिbefore चत्वारिंशत्etc. Pa1n2. 6-3 , 48 f.

त्रयस् ([ cf. Gk. ? for Gk. ? ; Lat. tre1decim for tre1s-decem.])

"https://sa.wiktionary.org/w/index.php?title=त्रयस्&oldid=409462" इत्यस्माद् प्रतिप्राप्तम्