त्रयीमय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयीमय¦ पु॰ त्रय्यात्मकः मयट्।

१ सूर्य्ये त्रयीतनुशब्दे उदा॰

२ त्रयीधर्म्मात्मके त्रि॰।
“एवं मुहूर्त्तेन चतुस्त्रिंशल्लक्ष-योजनान्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ चत-सृषु परिवर्त्तते पुरीषु” भाग॰

५ ।

२१ ।

१७ ।
“त्रयीमयंरूपमिदञ्च शौकरम्” इत्युक्ते वाराहे

३ रूपे न॰ तद्रूपवि-वृतिस्तत्रैव
“स्रुक्तुण्ड आसीत् स्रुवईश! नासयोरिडीदरे चमसाः कर्णरन्ध्रे। प्राशित्रमास्ये ग्रसने ग्रहास्तु तेयच्चर्वणं ते भगवन्नग्निहोत्रम्। दीक्षानुजन्मोपसदःशिरोधरं त्वं प्रायणीयोदयणीयदंष्ट्रः जिह्वाप्रवर्ग्यस्तव-शीर्षकं क्रतोः सत्यावसर्थ्यं चितयोऽसवो हि ते। सोमस्तुरेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव! धातवः। सत्राणि सर्वाणि शरीरसन्धयस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः। नमो नमस्तेऽखिलमन्त्रदेवताद्रव्याय सर्बक्रतवे क्रियात्मने” भाग॰

३ ।

१३ ।

४० ।

४ परमेश्वरे च पु॰।
“स एष आत्मात्मव-वतामधीश्वरस्त्रयीमयो धर्भमयस्तपोमयः” भाग॰

२ ।

४ ।

१९ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रयीमय/ त्रयी--मय mf( ई)n. consisting of or containing or resting on the 3 वेदs BhP. (the sun , v , 20 , 4 ; the sun's chariot , 21 , 12) Ma1rkP. xxix Ku1rmaP. i , 20 , 66 ( रुद्र) Sin6ha7s. xviii.

"https://sa.wiktionary.org/w/index.php?title=त्रयीमय&oldid=409533" इत्यस्माद् प्रतिप्राप्तम्