त्रसदस्यु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसदस्यु¦ पु॰ मान्धातृपौत्रभेदे।
“तस्यामुत्पादयामास मा-न्धाता द्वौ सुतौ नृप!। पुरुकुत्सञ्च धर्मज्ञं मुचुकुन्दञ्चधार्मिकम्। पुरुकुत्ससुतस्त्वासीत् त्रसदस्युर्महीपतिः” हरिवं॰

१२ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसदस्यु/ त्रस--दस्यु ( स-) m. (formed like ? etc. ) " before whom the दस्युs tremble " , N. of a prince (son of पुरु-कुत्स; celebrated for his liberality and favoured by the gods ; author of RV. iv , 42 ), i , iv f. , vii f. ,x TS. Ta1n2d2yaBr. MBh. Hariv. VP. iv , 3 , 13.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TRASADASYU : A King of the Ikṣvāku dynasty. He accepted sannyāsa (ascetic life) and became a Rājarṣi.

1) Genealogy. Descending in order from Viṣṇu-Brahmā- Marīci-Kaśyapa-Vivasvān-Vaivasvata Manu-Ikṣvāku- Vikukṣi-Śa āda-Purañjaya (Kakutstha)-Anenas-Pṛthu- lāśva-Prasenajit-Yuvanāśva-Māndhātā-Purukutsa- Trasadasyu.

2) Other details.

(i) Because he made dasyus (evil people) ‘tras’ (to tremble with fear) he got the name of Trasadasyu. (7th Skandha, Devī Bhāgavata).

(ii) The Aśvinīdevas once saved him from defeat in a fight. (Sūkta 112, Maṇḍala 1, Ṛgveda).

(iii) Once Agastya, Śrutarvā and Bradhnāśva, three eminent sages, came to the country of Trasadasyu. On hearing that the sages were coming, Trasadasyu abandoned all his work and went to receive the sages at the state boundary. He asked them the purpose of their visit and they said they wanted some money. The King then showed them his accounts and convinced them that he was poor. (Śloka 16, Chapter 98, Vana Parva).

(iv) Trasadasyu was one among those whose name should be remembered early in the morning. (Śloka 55, Chapter 165, Anuśāsana Parva).


_______________________________
*12th word in left half of page 791 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=त्रसदस्यु&oldid=430399" इत्यस्माद् प्रतिप्राप्तम्