त्रसन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसन¦ न॰ त्रस--भावे ल्युट्।

१ भये

२ उद्वेगे कर्तरि ल्यु।

३ त्रासयुक्ते त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसनम् [trasanam], [त्रस् भावे ल्युट्]

Alarm, fear.

Anxiety, uneasiness.

A quivering ornament (?); Kauś.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसन n. a quivering ornament (?) Kaus3. 14.

"https://sa.wiktionary.org/w/index.php?title=त्रसन&oldid=409683" इत्यस्माद् प्रतिप्राप्तम्