त्रसर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसरः, पुं, (त्रसन्ति घातूनामनेकार्थत्वात् सूत्राणि वेष्टयन्त्यनेनेति । त्रस + बाहुलकात् अरन् ।) तन्त्रवायोपकरणविशेषः । तासनी इति भाषा । तत्पर्य्यायः । सूत्रवेष्टनम् २ । इत्यमरः । ३ । २ । २४ ॥ तसरः ३ । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसर पुं।

सूत्रवेष्टनक्रिया

समानार्थक:त्रसर,सूत्रवेष्टन

3।2।24।2।3

लवोऽभिलावो लवने निष्पावः पवने पवः। प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसर¦ पु॰ त्रस--अरन्। तन्तुवायोपकरणभेदे (तासनी) अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसर¦ m. (-रः)
1. A shuttle.
2. Weaving. E. त्रस् to go, affix अरन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसरः [trasarḥ], A shuttle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसर m. for तस्, a shuttle Ba1lar. iii , 85.

"https://sa.wiktionary.org/w/index.php?title=त्रसर&oldid=409691" इत्यस्माद् प्रतिप्राप्तम्