त्रसरेणु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसरेणुः, स्त्री, सूर्य्यभार्य्याविशेषः । इति त्रिकाण्ड- शेषः ॥

त्रसरेणुः, पुं, (त्रसश्चञ्चलत्वात् भीत इव रेणुः ।) त्रिंशत्परमाणुपरिमाणम् । स गवाक्षान्तर्गते सूर्य्यकिरणे दृश्यते । तत्पर्य्यायः । ध्वंसी २ । यथा, वैद्यकपरिभाषायाम् । “जालान्तरगते सूर्य्यकरे ध्वंसी विलोक्यते । त्रसरेणुस्तु विज्ञेयस्त्रिंशता परमाणुभिः ॥” (द्व्यणुकत्रयात्मकरेणुः । यथा, ब्रह्मवैवर्त्ते । “परमाणुद्वयेनाणुस्त्रसरेणुस्तु ते त्रयः ॥” तथाच मनुः । ८ । १३२ । “जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः । प्रथमन्तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसरेणु¦ पु॰ चसः चलो रेणुः कर्म॰।
“जालान्तरगते भानौसूक्ष्मं यद्दृश्यते रजः। प्रथमं तत्प्रमाणानां त्रसरेणुंव्रचक्षते” मनूक्ते गवाक्षान्तर्गतसूर्य्यकिरणेषु

१ दोधूयमानेरजसि

२ परमाणुषट्कात्मकेद्व्यणुकत्रयात्मके रजसि
“पर-माणुद्वयेनाणुस्त्रसरेणुस्तु ते त्रयः” ब्रह्मवै॰।
“जालान्तरगतेसूर्य्यकरे ध्वं सी विलोक्यते। त्रसरेणुस्तु विज्ञेयःत्रिंशता परमाणुभिः” इति वैद्यकपरिभाषया

३ त्रिंशत्-परमाणुरूपे रजसि च।

४ सूर्य्यपत्नीभेदे स्त्री त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसरेणु¦ mf. (-णुः) An atom or mote visible in a sunbeam, especially con- sidered as an ideal weight, either of the lowest of nomination, or equal to three, or according to some, thirty invisible atoms. f. (-णुः) A wife of the sun. E. त्रस move, and रेणु dust; also read त्र्यसरेणु |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसरेणु/ त्रस--रेणु m. the mote or atom of dust moving in a sun-beam (considered as an ideal weight either of the lowest denomination [ Mn. viii , 132 f. Ya1jn5. i , 361 ] or equal to 3 [ BrahmaP. iv , 96 , 49 BhP. iii , 11 , 5 ] or 30 [Vaidyakaparibh.] invisible atoms)

त्रसरेणु/ त्रस--रेणु f. N. of a wife of the sun L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an atom; फलकम्:F1:  भा. III. ११. 5.फलकम्:/F the visible speck floating in the sun, seen as the sun shines through a window: a measure- ment. फलकम्:F2:  M. २५८. १७.फलकम्:/F Padmarajas; फलकम्:F3:  वा. १०१. ११९.फलकम्:/F eight times the परमाणु. फलकम्:F4:  Br. III. १०. ५९; IV. 2. ११९.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TRASAREṆU : An ancient measure of weight of metals.

Jālāntarāgate bhānau
Yat sūkṣmaṁ dṛśyate rajaḥ /
Prathamaṁ tat pramāṇānāṁ
Trasareṇuṁ pracakṣate. //
(Śloka 132, Chapter 8, Manusmṛti). Eight trasareṇus make one Īru. Three īrus make one Maṇkaṭuku. Three maṇkaṭukus make one Veṇkaṭuku. Six veṇkaṭukus make one Madhyastrīyava. Three madhyastrīyavas make one kunnikkuru. Five kunnikkurus make one Māṣa. Sixteen māṣas make one Suvarṇa. This is the weight of two and a half varāhas. Four suvarṇas make one Pala. Ten palas make one Dharaṇa.


_______________________________
*1st word in right half of page 791 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=त्रसरेणु&oldid=430402" इत्यस्माद् प्रतिप्राप्तम्