त्रसुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसुरः, पुं, (त्रस्यतीति । त्रस भये + उरच् ।) भीरुकः । इति संक्षिप्तसारे उणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसुर¦ त्रि॰ त्रस--उरच्। भीरौ संक्षिप्तसारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसुर¦ mfn. (-रः-रा-रं) Timid, fearful. E. त्रस् to fear, उरच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसुर [trasura] त्रस्नु [trasnu], त्रस्नु a. [त्रस्-उरच्] Fearful, trembling, timid; अत्रस्नुभिर्युक्तधुरं तुरङ्गैः R.14.47; सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकाम् Bk.6.7; तदनु मुनिवरेण त्रस्नुना तत्र रामे Rām. Ch.2.91.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रसुर mfn. timid , fearful Un2vr2.

"https://sa.wiktionary.org/w/index.php?title=त्रसुर&oldid=409704" इत्यस्माद् प्रतिप्राप्तम्