त्रस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस् [tras], I. 1, 4 P. (त्रसति, त्रस्यति, त्रस्त)

To quake, tremble, shake, start with fear.

To fear, dread, be afraid of (with abl., sometimes with gen. or instr.); यस्य त्रसन्ति शवसः Rv.6.14.4; प्रमदवनात्त्रस्यति K.255; कपेर- त्रासिषुर्नादात् Bk.9.11;5.75;14.48;15.58; Śi.8.24; Ki.8.7.

To run away, run from. -Caus. (त्रासयति-ते) To frighten, terrify. -II. 1 U. (त्रासयति-ते)

To go, move.

To hold.

To take, seize.

To oppose, prevent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस् cl.10 P. त्रासयति( ind.p. सयित्वा)to seize Mr2icch. iii , 17/18 ; to prevent Dha1tup.

त्रस् cl.1. त्रसति( Pa1n2. 3-1 , 70 ) , 4. त्रस्यति( MBh. etc. ; ep. also A1. ; pf. 3. तत्रसुर्[ BhP. vi ] or त्रेसुर्[ Devi1m. ix , 21 ] Pa1n2. 6-4 , 124 )to tremble , quiver , be afraid of( abl. gen. , rarely instr. ) RV. vi , 14 , 4 and ( p. f. तरसन्ती) x , 85 , 8 AV. v , 21 , 8 S3Br. etc. : Caus. त्रासयति( ep. also A1. )to cause to tremble , frighten , scare MBh. etc. ; ([ cf. Zend tares ; ? ; Lat. terreo.])

"https://sa.wiktionary.org/w/index.php?title=त्रस्&oldid=500071" इत्यस्माद् प्रतिप्राप्तम्