त्रस्नु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस्नुः, त्रि, (त्रस्यतीति । त्रस भये + “त्रसि- गृधिधृषिक्षिपेः क्नुः ।” ३ । २ । १४० । इति क्नुः ।) त्रासशीलः । इत्यमरः । ३ । १ । २६ ॥ (यथा, भट्टिः । ६ । ७ । “सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकि- काम् । विज्ञायामंस्त काकुत्स्थः क्षये क्षेमं सुदुर्ल्लभम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस्नु¦ त्रि॰ त्रस--क्रु। भीरौ त्रासशीले अमरः।
“सीतांसौमित्रिणा त्यक्तां स ध्रीचीं त्रस्तुमेकिकास्” भट्टिः[Page3360-b+ 38]
“अत्र त्रस्नुभिर्युक्तधुरं तुरङ्गैः” रघुवंशकाव्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस्नु¦ mfn. (-स्नुः-स्नुः-स्नु) Timid, fearful. E. त्रस् to fear, क्नु aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रस्नु mfn. ( Pa1n2. 3-2 , 140 )= सुरBhat2t2. vi , 7 Ra1jat. v

त्रस्नु mfn. See. अ-.

"https://sa.wiktionary.org/w/index.php?title=त्रस्नु&oldid=409724" इत्यस्माद् प्रतिप्राप्तम्