त्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रा, ङ पालने । इति कविकल्पद्रुभः ॥ (भ्वां- आत्मं-सकं-अनिट् ।) त्रै ङ पालन इत्यत्र कैश्चिददादौ त्रा पठ्यते । इति क्रमदीश्वरः ॥ इति कविकल्पद्रुमटीकायां दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रा¦ पालने अदा॰ आ॰ सक॰ अनिट् क्रमदीश्वरः। त्रातेअत्रात।
“कान्तारे ब्राह्मणान् गाश्च यः परित्रातिकौशिकः!” भा॰ अनु॰

७३ अ॰। आर्षत्वात् पदव्यत्ययः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रा¦ r. 2nd cl. (त्राते) To preserve, &c.: see त्रै० अदा० आ० सक० सेट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रा [trā], 2 Ā. (त्राते) To protect; see also त्रै.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रा m. ( त्रै)a protector , defender RV. i , 100 , 7 ; iv , 24 , 3

त्रा m. See. अन्-अग्नि-त्र1.

"https://sa.wiktionary.org/w/index.php?title=त्रा&oldid=500072" इत्यस्माद् प्रतिप्राप्तम्