त्राण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्राणम्, क्ली, (त्रै + भावे ल्युट् क्तो वा । नुदविदेति पक्षे नत्वम् ।) रक्षणम् । (यथा, शाकुन्तले १ अङ्के । “आर्त्तत्राणाय वः शस्त्रं न प्रहर्त्तुमनागसि ॥” त्रायते इति कर्त्तरि ल्युः । रक्षिता । यथा, महाभारते । १ । २३ । १८ । “त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम् ॥” तथाच रघौ । १५ । ३ । “अवेक्ष्य रामं ते तस्मिन् न प्रजह्रुः स्वतेजसा । त्राणाभावे हि शापास्त्राः कुर्व्वन्ति तपसो व्ययम् ॥” त्रायतेऽनेनेति करणे ल्युट् । कवचम् । अस्त्रम् । यथा, महाभारते । ३ । १६८ । १४ । “दंशिता विविधैस्त्राणैर्षिचित्रायुधपाणयः ॥”) त्रायमाणालता । रक्षिते, त्रि । इति मेदिनी । णे, १४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्राण वि।

रक्षितम्

समानार्थक:त्रात,त्राण,रक्षित,अवित,गोपायित,गुप्त

3।1।106।1।2

त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च। अवगणितमवमतावज्ञातेऽवमानितं च परिभूते॥

पदार्थ-विभागः : , द्रव्यम्

त्राण नपुं।

रक्षणम्

समानार्थक:रक्ष्ण,त्राण

3।2।8।1।6

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्राण¦ न॰ त्रै--पालने भावे ल्युट् भावे क्त तस्यनो वा।

१ रक्षणे। कर्मणि क्त वा तस्य नः।

२ रक्षिते त्रि॰

३ त्रायमाणालतायांन॰ मेदि॰ तत्रार्थे स्त्री राजनि॰।
“न कुयादात्मनस्त्राणंगोरकृत्वा तु शुक्तितः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्राण¦ mfn. (-णः-णा-णं)
1. Preserved, saved, guarded, protected. n. (-णं)
1. Preserving, protection.
2. A plant: see त्रायमाण। E. त्रै to preserve, affix क्त and ण optionally substiluted त; also त्रात; again, त्रै to pre- serve, affix भावे ल्युट |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्राण [trāṇa] त्रात [trāta], त्रात &c. See under त्रै.

त्राण [trāṇa], p. p. [त्रै कर्मणि क्त, भावे ल्युट् वा] Protected, guarded, preserved, saved.

णम् Protection, defence, preservation; आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि Ś.1.11; R.15.3; Māl.9.26.

Shelter, help, refuge.

Protecting, preserving.

An armour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्राण mfn. protected Pa1n2. 8-2 , 56

त्राण n. protecting , preserving , protection , defence , shelter , help (often ifc. ) ChUp. Mn. MBh. etc.

त्राण n. protection for the body , armour , helmet etc. , iii , 12092

त्राण n. = त्रायमाणाL.

त्राण n. See. अङ्गुलि-, उदर-, उरस्-etc.

"https://sa.wiktionary.org/w/index.php?title=त्राण&oldid=409741" इत्यस्माद् प्रतिप्राप्तम्