त्रात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रातम्, त्रि, (त्रै + क्तः नुदविदेति नत्त्वाभावः ।) रक्षितम् । इत्यमरः । ३ । १ । १०६ ॥ (यथा, मार्कण्डेये । ८४ । २२ । “त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्द्धनि तेऽपि हत्वा । नीता दिवं रिपुगणा भयमप्यपास्त- मस्माकमुन्मदसुरारिभवन्नमस्ते ॥” भावे क्तः ।) रक्षणे, क्ली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रात वि।

रक्षितम्

समानार्थक:त्रात,त्राण,रक्षित,अवित,गोपायित,गुप्त

3।1।106।1।1

त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च। अवगणितमवमतावज्ञातेऽवमानितं च परिभूते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रात¦ त्रि॰ त्रै--कर्मणि क्त वा तस्य नत्वाभावः।

१ रक्षिते भावे क्त।

२ रक्षणे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रात¦ mfn. (-तः-ता-तं) Preserved, guarded, protected. n. (-तं) Preserving, protection: see the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रात [trāta], p. p. Preserved, saved, protected. -तम् Protection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रात mfn. ( Pa1n2. 8-2 , 56 ) " protected "See. भव

त्रात m. ( vi , 1 , 205 Ka1s3. )N. of a man VBr. i , 3

त्रात n. protection W.

त्रात n. See. त्र.

"https://sa.wiktionary.org/w/index.php?title=त्रात&oldid=409764" इत्यस्माद् प्रतिप्राप्तम्