त्रातृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रातृ [trātṛ], a.

A guardian, defender, protector.

Protecting, defending.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रातृ m. a protector , defender , one who saves from( abl. or gen. ) RV. (with देवapplied to भगor सवितृ) VS. AV. TS. ( इन्द्र) MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=त्रातृ&oldid=409773" इत्यस्माद् प्रतिप्राप्तम्