त्रायन्ती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रायन्ती, स्त्री, (त्रै + सम्पदादित्वात् क्विप् । त्रां त्राणं अयतीति । इ गतौ + शतृ । यद्वा, त्रै ङ पालने + क्वचित् आत्मनेपदी धातुरपि पर- स्मैपदमिछतीति न्यायात् शतृ । “उगितश्च ।” इति ङीप् ।) त्रायमाणा लता । इत्यमरः । २ । ४ । १५० ॥ (यथा, -- “त्रायन्ती तु वरा तिक्ता सरा पित्तकफापहा । ज्वरहृद्रोगगुल्मार्शोभ्रमशूलविषप्रणुत् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) त्राणकर्त्री च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रायन्ती स्त्री।

त्रायमाणा

समानार्थक:वार्षिक,त्रायमाणा,त्रायन्ती,बलभद्रिका

2।4।150।2।3

पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता। वार्षिकं त्रायमाणा स्यात्त्रायन्ती बलभद्रिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रायन्ती¦ स्त्री त्रै--सम्प॰ भावे क्विप् त्राः तामयति गच्छतिभ्वा॰ इ गतौ शवृ--ङीप्। त्रायमाणालतायाम् अमरः।
“त्रायन्ती तुवरा तिक्ता सरा पित्तकफापहा। ज्वर-हृद्रोगगुल्मास्रभ्रमशूलविषप्रणुत्” भावप्र॰।
“कलसीवृहती द्राक्षा त्रायन्ती निम्बगोक्षुरीः” सुश्रु॰। स्वार्थे क। त्रायन्तिका तत्रार्थे
“प्रियङ्ग्वनन्तायूथिकापद्मत्रायन्तिकालोहतिकाम्बष्टादाडिमत्वक्शालपर्णीपद्मतु-ङ्गकेशरधातकीबकुलशाल्मलीश्रीवेष्टकमोचरसेष्वरिष्टानय-स्कृतीर्लेहानासवान् कुर्वींत” सुश्रु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रायन्ती f. (fr. p. यत्)= यमाणा, vi

त्रायन्ती f. (metrically ति) Car. vi , 17.

"https://sa.wiktionary.org/w/index.php?title=त्रायन्ती&oldid=409804" इत्यस्माद् प्रतिप्राप्तम्