त्रायमाण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रायमाणम्, त्रि, (त्रायते इति । त्रै + कर्म्मणि शानच् ।) रक्ष्यमाणम् । इति व्याकरणम् ॥ (यथा, अथर्व्ववेदे । ६ । ४ । १ । “त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः । पुत्त्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रायमाणं सहः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रायमाण¦ त्रि॰ त्रायते त्रै--कर्मणि शानच्।

१ रक्ष्यमाणायां(बाला)ख्यातायां

२ लतायाम् अमरः। स्वार्थे क। तत्रार्थेस्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रायमाण¦ mfn. (-णः-णा-णं) A preserve, preserving. f. (-णा) A medicinal plant. E. त्रै to preserve, affix शानच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रायमाण mfn. preserving , protecting RV. AV. etc.

त्रायमाण mn. 87550

"https://sa.wiktionary.org/w/index.php?title=त्रायमाण&oldid=409808" इत्यस्माद् प्रतिप्राप्तम्