त्रायमाणा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रायमाणा, स्त्री, (त्रायते इति । त्रै + शानच् ।) बला इति बहुला इति च ख्याता । तत्पर्य्यायः । वार्षिकम् २ त्रायन्ती ३ बलभद्रिका ४ । इत्य- मरः । २ । ४ । १०५ ॥ कृतत्रा ५ त्रायमाणिका ६ बलभद्रा ७ सुकामा ८ वार्षिकी ९ गिरिजा १० अनुजा ११ माङ्गल्यार्हा १२ देवबला १३ पालिनी १४ भयनाशिनी १५ अवनी १६ रक्षणी १७ त्राणा १८ । इति राजनिर्घण्टः ॥ सुभद्राणी १९ भद्रनामिका २० । इति रत्न- माला ॥ अस्य गुणाः । शीतत्वम् । मधुरत्वम् । गुल्मज्वरकफास्रभ्रमतृष्णाक्षयग्लानिविषच्छर्द्दि- विनाशित्वञ्च । इति राजनिर्घण्टः ॥ पित्त- नाशित्वम् । इति राजवल्लभः ॥ (यथा, -- “पटोलं पिचुमर्द्दञ्च दार्व्वीं कटुकरोहिणीम् । षष्ठ्याह्वां त्रायमाणाञ्च दद्याद्बीसर्पशान्तये ॥” इति चरके चिकित्सास्थाने एकादशेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रायमाणा स्त्री।

त्रायमाणा

समानार्थक:वार्षिक,त्रायमाणा,त्रायन्ती,बलभद्रिका

2।4।150।2।2

पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता। वार्षिकं त्रायमाणा स्यात्त्रायन्ती बलभद्रिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रायमाणा f. Ficus heterophylla , vi , 107 , 1 f. ; viii , 2 , 6 Sus3r. i , 38 and 42 ; iv , vi VarBr2S. xliv , 10 (587550 णmn. )and iil , 39.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Trāyamāṇā denotes in the Atharvaveda[१] a plant of an unknown species. The word is possibly only an epithet, retaining its participial sense of ‘preserving,’ though this interpretation is not favoured by the accent.[२]

  1. viii. 2, 6.
  2. Trāyamāṇā. Cf. Whitney, Translation of the Atharvaveda, 477.
"https://sa.wiktionary.org/w/index.php?title=त्रायमाणा&oldid=473588" इत्यस्माद् प्रतिप्राप्तम्