त्रास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रासः, पुं, (त्रस + भावे घञ् ।) भयम् । इत्यमरः । १ । ७ । २१ ॥ (यथा आर्य्यासप्तशत्याम् । ३७६ । “प्रणयचलितोऽपि सकपटकोपकटाक्षैर्भया- हितस्तम्भः । त्रासतरलो गृहीतः सहासरभसं प्रियः कण्ठे ॥”) मणेर्दोषः । इति मेदिनी । से, ४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रास पुं।

भयम्

समानार्थक:दर,त्रास,भीति,भी,साध्वस,भय

1।7।21।1।2

चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्. विकारो मानसो भावोऽनुभावो भावबोधकः॥

वैशिष्ट्य : भयशाली

 : अग्न्यादिकृतभयम्, स्वपरसैन्याद्भयम्, स्वपक्षप्रभवभयम्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रास¦ पु॰ त्रस--भावे घञ्।

१ भये
“त्रासाकुलः परिपतन् परितोनिकेतान्” माघ॰।

२ मणिदोषभेदे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रास¦ m. (-सः)
1. Fear, terror.
2. A flaw or defect in a jewel. E. त्रस् to fear, affix भावे घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रास [trāsa], a. [त्रस् भावे घञ्]

Movable, moving.

Frightening.

सः Fear, terror, alarm; उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् Rām.7.87.17; अन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः Ratn.2.3; R.2.38;9.58.

Alarming, frightening.

A flaw or defect in a jewel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रास m. fear , terror , anxiety MBh. etc.

त्रास m. a flaw in a jewel L.

"https://sa.wiktionary.org/w/index.php?title=त्रास&oldid=500073" इत्यस्माद् प्रतिप्राप्तम्