त्रासन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रासन¦ न॰ त्रस--णिच् भावे ल्युट्।

१ भयोत्पादने कर्तरि ल्यु।

२ भयोत्पादके त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रासन [trāsana], a. [त्रस्-णिच् भावे ल्युट्] Terrifying, frightening, alarming.

नम् The act of frightening of causing alarm.

A means of frightening, any cause of alarm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रासन mf( ई)n. terrifying , alarming , frightening (with gen. or ifc. ) MBh. (" शिव" , xiii , 1207 ) Hariv. R.

त्रासन n. frightening , alarming MBh. iv Das3. vii Katha1s.

त्रासन n. cause of alarm or fright Hariv. BhP.

"https://sa.wiktionary.org/w/index.php?title=त्रासन&oldid=409844" इत्यस्माद् प्रतिप्राप्तम्