त्रिंश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिंशः, त्रि, (त्रिंशत् + “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् ।) त्रिंशतः पूरणः । इति व्याकरणम् ॥ (यथा, तिथ्यादितत्त्वे । “त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिंश¦ त्रि॰ त्रिंशत् + पूरणे डट्। त्रिंशत्पूरणे, त्रिंशत्तमे[Page3361-a+ 38]
“त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते” सू॰ सि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिंश¦ mfn. (-शः-शा-शं) Thirtieth. E. त्रिंशत्, and डट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिंश [triṃśa], a. (-शी f.)

Thirtieth.

Joined with thirty; e. g. त्रिंशं शतम् one hundred and thirty.

Consisting of thirty.

1/3 of a sign of the zodiac, a degree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिंश mf( ई)n. , the 30th (chs. of MBh. and R. )

त्रिंश mf( ई)n. + 30 Pa1n2. 5-2 , 46

त्रिंश m. " a स्तोमconsisting of 30 parts "

त्रिंश mfn. connected with that स्तोमTa1n2d2yaBr. La1t2y.

त्रिंश m. = शा-ंशLaghuj.

"https://sa.wiktionary.org/w/index.php?title=त्रिंश&oldid=409863" इत्यस्माद् प्रतिप्राप्तम्