त्रिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकम्, क्ली, (त्रयाणां सङ्घः । “संख्यायाः संज्ञा- सङ्घसूत्राध्ययनेषु ।” ५ । १ । ५८ । इति कन् ।) पृष्ठवंशाधरः । इत्यमरः । २ । ६ । ७६ ॥ (यथा, माघे । १२ । १० । “नस्या गृहीतोऽपि धुवन्विषाणयो- र्युगं ससूत्कारविवर्त्तितत्रिकः ॥”) त्रयम् । इति मेदिनी । के, २६ ॥ (यथा, मनुः । ७ । ५१ । “दण्डस्य पातनञ्चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात् कष्टमेतत्त्रिकं सदा ॥”) त्रिपथसंस्थानम् । इति हेमचन्द्रः । ४ । ५२ ॥ त्रिफला । त्रिकटु । त्रिमदः । यथा, सुखबोधे । गुडूचीसारसंयुक्तात्त्रिकत्रयसमन्वयात् । वातरक्तं निहन्त्याशु सर्व्वरोगहरन्त्वयः ॥” (तृतीयेन रूपेण ग्रहणं यस्य । तृतीय + “तावतिथं ग्रहणमिति लुग्वा ।” ५ । २ । ७७ । इति कन् पूरणप्रत्ययस्य च लुक् । तृतीयके, त्रि । यथा, मनुः । ८ । १४२ । “द्विकं त्रिकं चतुष्कञ्च पक्षकञ्च शतं समम् । मासस्य वृद्धिं गृह्णीयात् वर्णानामनुपूर्ब्बशः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिक नपुं।

पृष्ठवंशाधोभागः

समानार्थक:त्रिक

2।6।76।2।4

भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी। मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिक¦ न॰ त्रयाणां संघः कन्।

१ त्रित्वसङ्ख्यायाम्

२ पृष्ठवंशाधो-भागे,

३ कटिभागे,

४ त्रिफलायाम् (हरितक्यामलकीवयस्था-फलत्रये)

५ त्रिकटुनि, (शुण्ठोपिप्पलीमरिचत्रये)। वा-तादिषु मिलितेषु त्रिषु कायति कै--क।

६ गोक्षुरे पु॰अमरः।

७ त्रिपथसंस्थाने हेम॰।

८ त्रिमदे
“गुडुची-सारसंयुक्तात् त्रिकत्रयसमन्वयात्। वातरक्तं नि-हन्त्याशु सर्वरोगहरन्त्वयः” सुखबोधः त्रिकत्रयं त्रिकटु-त्रिमदम् त्रिफलम् चेति त्रयमित्यर्थः।
“युगं ससूत्कारवि-वर्तितत्रिकः” माघः।
“व्यपोढपार्श्वैरपवर्तितत्रिका” किरा॰।
“त्रिफला तु फलत्रिकम्
“कश्चिद्विवृत्तत्रि-कभिन्नहारः” रघुः।
“एकं द्विकं त्रिकं चैवचतुषकं पञ्चकं तथा” हरिका॰। तृतीयेण रूपेणग्रहणं यस्य कन् पूरणप्रत्ययस्य वा लुक्।

९ तृतीयकेत्रि॰। त्रयः अधिकाः शुल्कं लाभो वृद्धिर्वा यत्र शतादौ

१० त्र्यधिकलाभादियुक्ते शतादौ।
“द्विकं त्रिकं चतुष्कञ्चपञ्चकञ्च शतं सभम्। मासस्य वृद्धिं गृह्णीयात् वर्णाना-मनुपूर्वशः” मनुः। (शतकरा तिनटाका सुद)
“स्फिगस्थ्नोःपृष्ठवंशास्थ्नोर्यः सन्धिस्तत्त्रिकं स्मृतम्” इत्युक्ते

११ सन्धिभेदे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिक¦ n. (-कं)
1. The lower part of the spine.
2. The aggregate of three, a trine, a triad.
3. The three mystical words to be pro- nounced in daily prayer.
4. A place where three roads meet.
5. Three spices, three myrobalans, &c. collectively: see त्रिकटु, त्रिफल and the like. m. (-कः) A plant: see गोक्षुरक। f. (-का)
1. A triangular frame or bar across the mouth of a well over which passes the rope of the bucket, or to which one end of it is tied to guard against its slipping.
2. A wooden frame at the mouth of a well, [Page323-b+ 60] or the upper part of the well.
3. A frame at the bottom of a well, on which the masonry rests.
4. The cover or lid of a well. E. त्रि three, and कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिक [trika], a. [त्रयाणां संघः कन्]

Triple, three-fold.

Forming a triad; अव द्वके अव त्रिका दिवश्चरन्ति भेषजा Rv. 1.59.9.

Three per cent; cf. Ms.8.152 Kull.

Happening the third time.

कम् A triad; भक्तिः परेशानुभवो विरक्तिरन्यत्र चैष त्रिक एककालः Bhāg.11.2.42.

A place where three roads meet.

The lower part of the spine, the part about the hips; पृष्ठवंशाधरे त्रिकम् Ak. (Mar. माकडहाड); त्रिके स्थूलता Pt.1.19; कश्चिद्विवृत्तत्रिकभिन्नहारः R.6.16; छिन्नत्रिकास्तथा केचित्...... Śiva. B.13.126.

The part between the shoulderblades.

The three spices.

का A contrivance for raising water (like a wheel) over which passes the rope of the bucket.

The cover of a well. -Comp. -त्रयम् the 3 triads (त्रिफला, त्रिकटु and त्रिमद). -स्थानम् the loins.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिक mfn. triple , threefold , forming a triad RV. x , 59 , 9. La1t2y. ( स्तोम; See. एक-) S3ulbas. i Sus3r. etc.

त्रिक mfn. happening the 3rd time Pa1n2. 5-2 , 77

त्रिक mfn. (with or without शत)3 per cent. Mn. viii , 152 Kull.

त्रिक m. ( n. L. )a place where 3 roads meet Hariv. Jain.

त्रिक m. = त्रि-कटNpr.

त्रिक m. Trapa bispinosa ib.

त्रिक n. a triad(See. कटु-, तौर्य-, त्रि-, पञ्च-) Mn. ii , vii Pat. and Ka1s3. VarBr2S.

त्रिक n. the loins , regio sacra , hips Hariv. Pan5cat. Sus3r. (also " the part between the shoulder-blades ") etc.

त्रिक n. the triple व्याहृतिW.

"https://sa.wiktionary.org/w/index.php?title=त्रिक&oldid=500077" इत्यस्माद् प्रतिप्राप्तम्