त्रिकटु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकटु, क्ली, (त्रयाणां कटूनां शुण्ठीमरीचपिप्प- लीनांसमाहारः ।) मिश्रितशुण्ठीमरीचपिप्पल्यः । तत्पर्य्यायः । त्र्युषणम् २ व्योषम् ३ । इत्यमरः । २ । १० । १११ ॥ कटुत्रयम् ४ कटुत्रिकम् ५ । अस्य गुणाः । दीपनत्वम् । श्वासकासत्वगामय- गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसनाशित्वञ्च । इति राजनिर्घण्टः ॥ तन्नामगुणाः । “विश्वोपकुल्या मरिचं त्रयं त्रिकटु कथ्यते । कटुत्रयन्तु त्रिकटु त्र्युषणं व्योषमुच्यते ॥ त्र्युषणं दीपनं हन्ति श्वासकासत्वगामयान् । गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसान् ॥” इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकटु नपुं।

शुण्ठीपिप्पलिमरीचिकानां_समाहारः

समानार्थक:त्रिकटु,त्र्यूषण,व्योष

2।9।111।2।1

गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम्. त्रिकटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकटु¦ न॰ त्रयाणां कटुरसानां समाहारः। मिलितेषुशुण्ठीपिप्पलीमरिचेषु हेम॰।
“विश्वोपकुल्यामरिचंत्रयं त्रिकटु कथ्यते। त्र्यूषणं दीपनं हन्ति श्वासकासत्वगामयान्। गुल्ममेहकफस्थौल्य मेदश्लीपदपोनसान्” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकटु¦ m. (-टुः) The aggregate of three spices, viz. black and long pep- per, and dry ginger. E. त्रि three, or three-fold, and कटु pungent, (as a spice.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकटु/ त्रि--कटु n. the 3 spices (black and long pepper and dry ginger) Sus3r.

त्रिकटु/ त्रि--कटु n. See. कटु-त्रय.

"https://sa.wiktionary.org/w/index.php?title=त्रिकटु&oldid=410050" इत्यस्माद् प्रतिप्राप्तम्