त्रिकण्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकण्टम्, क्ली, (त्रयाणां कण्टानां बृहत्यग्निदमनी- दुस्पर्शारूपाणां समाहारः ।) मिलितबृहत्यग्नि- दमनीदुस्पर्शात्रयरूपम् । तत्पर्य्यायः । कण्ट- कारीत्रयम् २ कण्टकत्रयम् ३ । इति राज- निर्घण्टः ॥

त्रिकण्टः, पुं, (त्रीणि कण्टानि कण्टकानि यस्य ।) गोक्षुरकः । इति शब्दरत्नावली ॥ पत्रगुप्तवृक्षः । इति शब्दचन्द्रिका ॥ तेका~टासिज इति भाषा । मत्स्यभेदः । टेङ्गरा इति भाषा । अस्य गुणाः । पित्तकफनाशित्वम् । रूक्षत्वम् । अग्निदीपन- त्वम् । लघुत्वञ्च । इति राजवल्लभः ॥ (पर्य्यायोऽस्य यथा, वैद्यकरत्नमालायाम् ॥ “त्रिकण्टः स्थलशृङ्गाटो गोकण्टोऽथ त्रिकण्टकः । त्रिपुटः कण्टकफलः श्वदंष्ट्रा गोक्षुरः क्षुरः ॥”) कण्टकः, पुं, (त्रीणि कण्टकानि यस्य ।) लघु- गर्गमत्स्यः । इति त्रिकाण्डशेषः ॥ गोक्षुरक- वृक्षः । इति हेमचन्द्रः । ४ । २२२ ॥ (यथा, -- “त्रिकण्टः स्थलशृङ्गाटो गोकण्टोऽथ त्रिक- ण्टकः ॥” इति वैद्यकरत्नमालायाम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकण्ट¦ पु॰ त्रयः कण्टाः कण्टका अस्य।

१ गोक्षुरे

२ स्नुही-वृक्षे, च रत्नमा॰। (टेङ्गरा)

३ मत्स्यभेदे शब्दर॰।

४ पत्रगुप्तेशब्दच॰। वृहत्यग्निदमनीदुःस्पर्शात्मके

५ द्रव्ये राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकण्ट¦ m. (-ण्टः)
1. A plant, (Ruellia longifolia,) &c. त्रिकट।
2. A sort of Euphorbia. E. त्रि three, and कण्ट a thorn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकण्ट/ त्रि--कण्ट n. the 3 thorny plants (3 kinds of Solanum) L.

त्रिकण्ट/ त्रि--कण्ट n. = -कटL.

त्रिकण्ट/ त्रि--कण्ट n. पत्त्र-गुप्तL.

त्रिकण्ट/ त्रि--कण्ट n. N. of a fish L.

"https://sa.wiktionary.org/w/index.php?title=त्रिकण्ट&oldid=410058" इत्यस्माद् प्रतिप्राप्तम्