त्रिकण्टक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकण्टक¦ पु॰ स्त्री लघुगर्गमत्स्ये त्रिका॰ समा॰ द्वि॰।

२ कण्टकत्रये स्त्री। ततः परिमाणे रजता॰ अञ्। त्रैक-ण्टक तत्परिमाणे। त्रयः कण्टका अस्य।

३ गोक्षुर-कवृक्षे पु॰ हेमच॰।

४ कण्टकत्रयान्विते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकण्टक¦ m. (-कः) A sort of fish, (Silurus.)
2. A plant: see the preced- ing. E. कन् added to त्रिकण्ट।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकण्टक/ त्रि--कण्टक m. ( g. रजता-दि)" three-thorn " , = -कटSus3r.

त्रिकण्टक/ त्रि--कण्टक m. N. of a venomous insect , v , 8

त्रिकण्टक/ त्रि--कण्टक m. N. of a fish (Silurus) L.

त्रिकण्टक/ त्रि--कण्टक m. a kind of weapon R. iii , 28 , 25.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(त्रिकर्णक ?) a commander of भण्ड to aid विषङ्ग; फलकम्:F1: Br. IV. २५. २९.फलकम्:/F was killed by ज्वाला ma1linika1. फलकम्:F2: Ib. IV. २५. ९८.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=त्रिकण्टक&oldid=430409" इत्यस्माद् प्रतिप्राप्तम्