त्रिकशूल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकशूल¦ न॰

६ त॰। वातजन्ये त्रिकस्थे व्यथाभेदे।
“स्फि-गस्थ्नोः पृष्ठवंशास्थ्नोर्यः सन्धिस्तत्त्रिकं स्मृतम्। तत्रवातेन या पीडा त्रिकशूलं तदुच्यते” भावप्र॰।

"https://sa.wiktionary.org/w/index.php?title=त्रिकशूल&oldid=410124" इत्यस्माद् प्रतिप्राप्तम्