त्रिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिका, स्त्री, (तिस्रोऽस्रयो यस्याः । “संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु च ।” ५ । १ । ५८ । इति कन् । ततष्टाप् ।) कूपोपरिस्थपट्टप्रान्तभागः । भूमिष्ठकूपपट्टम् । इत्यन्ये ॥ कूपस्य समीपे रज्जुधारणार्थं त्रिस्त्रिदारुयन्त्रम् । इति स्वामी ॥ इत्यमरटीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिका स्त्री।

कूपस्यान्तरे_रज्ज्वादिधारणार्थदारुयन्त्रः

समानार्थक:नेमि,त्रिका

1।10।27।1।2

नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत्. पुष्करिण्यां तु खातं स्यादखातं देवखातकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिका¦ स्त्री त्रिधा कायति कै--क। कूपसभीपस्थे जलोद्धारकेत्रिदारुमये यन्त्रभेदे क्षीरस्वामी।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिका f. a triangular frame across the mouth of a well L.

"https://sa.wiktionary.org/w/index.php?title=त्रिका&oldid=410139" इत्यस्माद् प्रतिप्राप्तम्