त्रिकाण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकाण्ड¦ पु॰ त्रीणि काण्डान्यस्य। स्वर्गवर्गादिकाण्डभूमि-वर्गादिकाण्डसामान्यकाण्डरूपात्मके नामलिङ्गानुशासनेअमरसिंहकृते

१ कोषभेदे तस्यैव शेषभूतस्त्रिकाण्डशेषः पुरु-षोत्तमकृतः यथाह तदुपोद्घाते
“अलौकिकत्वादमरः स्वकोषेन यानि नामानि समुल्लिलेख। विलोक्य तैरप्यधुना प्रचा-रमयं प्रयत्नः पुरुषोत्तमस्य”।

२ निरुक्ते तदपि त्रिकाण्डंतच्चानुक्रमणिकाभाष्ये दर्शितम् यथा
“आद्यं नैघण्टुकंकाण्डं द्वितीयं नैगमं तथा। तृतीयं दैवतं चेति समा-म्नायस्त्रिधा मतः”। त्रयाणां कण्डानां समाहारः ङीप्। त्रिकाण्डी

३ काण्डत्रये स्त्री। त्रीणि काण्डानि प्रमाण-मस्य मात्रच् द्विगोस्तस्य लुकि क्षेत्रपरत्वे ङीप् त्रिकाण्डीक्षेत्रभक्तिः। त्रिकाण्डमिते रज्ज्वादौ स्त्री टाप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकाण्ड/ त्रि--काण्ड mf( आ)n. ( त्रि-)consisting of three parts or divisions (an arrow or asterism) AitBr. iii , 33 S3Br. ii ; 3 काण्डs in measure (48 cubits long W. ) Vop. vi , 55

त्रिकाण्ड/ त्रि--काण्ड n. N. of wk. Ka1tyS3r. iii , 2 , 1 Sch.

त्रिकाण्ड/ त्रि--काण्ड n. of अमरसिंह's dictionary (commented on by ड-चिन्तामणिand -विवेकand supplemented by -शेष)

"https://sa.wiktionary.org/w/index.php?title=त्रिकाण्ड&oldid=410147" इत्यस्माद् प्रतिप्राप्तम्