त्रिकाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकायः, पुं, (त्रिकं आध्यात्मिकाधिभौतिकाधि- दैविकदुःखत्रयं अयति गच्छत्यस्मादिति । अय गतौ + अपादाने घञ् । यद्वा, त्रिकं त्रिकाल- मयति वेत्तीति । अय + अच् ।) बुद्धः । इति हेमचन्द्रः । २ । १४८ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकाय¦ पु॰ त्रयः काया अस्य त्रिकं दुःखत्रिकमेत्यस्मात् इ-अपादाने अच् वा। बुद्धदेवे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकाय¦ m. (-यः) A name of Bud'dha, the founder of the Baud'dha sect. E. त्रि three, and काय a body, the three-bodied.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकाय/ त्रि--काय m. " having 3 bodies " , a बुद्धMWB. 246.

"https://sa.wiktionary.org/w/index.php?title=त्रिकाय&oldid=410154" इत्यस्माद् प्रतिप्राप्तम्