त्रिकार्षिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकार्षिकम्, क्ली, (कर्षाय हितम् कार्षिकम् । त्रयाणां कार्षिकाणां समाहारः ।) मिलित- नागरातिविषामुस्तात्रयरूपम् । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकार्षिक¦ न॰ कर्षाय हितम् ठक् त्रयाणां वातपित्तक-फानां कार्षिकम्। नागरातिविषामुस्तारूपे मिलितेऔषधभेदे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकार्षिक/ त्रि--कार्षिक n. the 3 astringent substances (dry ginger , अति-विषा, and Musta) L.

"https://sa.wiktionary.org/w/index.php?title=त्रिकार्षिक&oldid=410158" इत्यस्माद् प्रतिप्राप्तम्