त्रिकाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकाल¦ न॰ त्रयाणां कार्य्यकालभूतभविष्यत्कालानां समा-हारः।

१ भूतभविष्यद्वर्तमानकालत्रये

२ प्रातर्मध्याह्न-रूपकालत्रये च।
“त्रिकालं पूजयेद्देवीम्” इति तन्त्रम्। त्रिकालज्ञः। त्रयः काला अस्य।

३ कालत्रयवर्त्तिनिति॰। साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम्” सां॰ का॰। करणस्य मनसः त्रिकालबुद्ध्यादिसाधनत्वयथा
“नदीपुरभेदादभूद्वृष्टिः, अस्ति धूमादग्निरिह नग-निकुञ्जे, असत्युपघातके पिपीलिकाण्डसञ्चरणाद्भविष्यतिवृष्टिरिति। तदनुरूपाश्च सङ्कम्पाभिमानाध्यवसायाभवन्ति” सा॰ कौ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकाल/ त्रि--काल n. the 3 times or tenses( pf. , pr. fut. ) S3vetUp. BhP. v Ra1matUp.

त्रिकाल/ त्रि--काल mfn. relating to them Sa1m2khyak. 33

त्रिकाल/ त्रि--काल m. a बुद्धW.

त्रिकाल/ त्रि--काल m. ( ल-) Ka1m.

"https://sa.wiktionary.org/w/index.php?title=त्रिकाल&oldid=410162" इत्यस्माद् प्रतिप्राप्तम्