त्रिकालज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकालज्ञः, पुं, (त्रिकालं वर्त्तमानातीतभवि- ष्यत्कालविवरणं जानातीति । ज्ञा + “आतो- ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) बुद्धः । इति हेमचन्द्रः । २ । १४६ ॥ सर्व्वज्ञे, त्रि ॥ (यथा, बृहत्संहितायाम् । १७ । १ । “युद्धं यथा यदा वा भविष्यदादिश्यते त्रिका- लज्ञैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकालज्ञ¦ पु॰ त्रिकालवर्त्तिपदार्थान् जानाति ज्ञा--क।

१ सर्वज्ञे त्रिकालबिदादयोऽप्यत्र।

२ भूतभविष्यद्वर्त्तमान-कालाभिज्ञे त्रि॰।
“युद्धं यथा यदा वा भविष्यदादि-श्यते त्रिकालज्ञैः” वृ॰ स॰

१७ अ॰। त्रिकालवेत्ताप्युभयत्र। [Page3363-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकालज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं) Omniscient. m. (-ज्ञः)
1. A divine sage.
2. A deity.
3. A name of Bud'dha, the founder of the Baud'dha sect. E. त्रि three, काल time, and ज्ञ who knows, acquainted with the past, present, and future; also similar compounds as the next, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकालज्ञ/ त्रि--काल---ज्ञ mfn. knowing the 3 times , omniscient R. i VarBr2S.

त्रिकालज्ञ/ त्रि--काल---ज्ञ m. a बुद्धL.

"https://sa.wiktionary.org/w/index.php?title=त्रिकालज्ञ&oldid=410166" इत्यस्माद् प्रतिप्राप्तम्