त्रिकालविद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकालविद्¦ mfn. (-विद्-वित्) Omniscient. m. (-विद् or -वित्) A name of Budd'ha: see the preceding. E. As before, विद् who knows.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकालविद्/ त्रि--काल---विद् mfn. omniscient R. v

त्रिकालविद्/ त्रि--काल---विद् m. a बुद्धL.

त्रिकालविद्/ त्रि--काल---विद् m. an अर्हत्of the जैनs L.

"https://sa.wiktionary.org/w/index.php?title=त्रिकालविद्&oldid=410182" इत्यस्माद् प्रतिप्राप्तम्