त्रिकूर्चक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकूर्चक¦ न॰ सुश्रुतोक्ते शस्त्रभेदे अर्द्धधारशब्दे

३७

५ पृ॰दृश्यम्।
“विशेषेण बालवृद्धकुमारभीरुनारीणां राज्ञांराजपुत्राणाञ्च त्रिकूर्चकेन विस्रावयेत्” सुश्रु॰। [Page3363-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकूर्चक/ त्रि--कूर्चक n. a sort of knife with 3 edges Sus3r. i , 8 , 1.

"https://sa.wiktionary.org/w/index.php?title=त्रिकूर्चक&oldid=410214" इत्यस्माद् प्रतिप्राप्तम्