त्रिकोणफल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकोणफलम्, क्ली, (त्रिकोणं त्र्यस्रं फलं यस्य ।) शृङ्गाटकम् । इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकोणफल¦ न॰ त्रिकोणं फलमस्य।

१ शृङ्गाटके भावप्र॰।

६ त॰। त्रिभुजक्षेत्रफले
“लम्बगुणं भूम्यर्द्धं स्पष्टं त्रिभुजेफलं भवति” लीला॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिकोणफल/ त्रि--कोण---फल n. id. L.

"https://sa.wiktionary.org/w/index.php?title=त्रिकोणफल&oldid=410238" इत्यस्माद् प्रतिप्राप्तम्