त्रिगम्भीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिगम्भीर¦ पु॰ त्रिभिर्गम्भीरः। स्वरेण सत्त्वनाभिभ्यां त्रिगम्भीरःशिशुः शुभः” काशी॰

११ अ॰ उक्ते शुभलक्षणयुक्ते
“त्रिषु विपुलो गम्भीरस्त्रिष्वेव षडुन्नतश्चतुर्ह्रस्वः” इत्युप-क्रमे
“नाभिः स्वरः सत्वमिति प्रदिष्टं गम्भीरमेतत्त्रितयंनराणाम्” वृ॰ स॰

६८ अ॰। [Page3364-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिगम्भीर/ त्रि--गम्भीर See. ग्.

त्रिगम्भीर/ त्रि-गम्भीर mf( आ)n. 63376

"https://sa.wiktionary.org/w/index.php?title=त्रिगम्भीर&oldid=410298" इत्यस्माद् प्रतिप्राप्तम्